संस्कृत — हिन्दी
शान्तिः — देवहूतिकर्दमयोः नवसु कन्यासु कनिष्ठा कन्या।; "शान्तेः विवाहः अथर्वमुनिना सह जातः।" (noun)
इन्हें भी देखें :
उपशमः;
सुशान्तिः;
शान्तिः, शान्तः, स्थिरता, स्थैर्यम्, एकोतिभावः, क्षेमः, निर्व्याकुलता, प्रशमः, प्रशान्तिः, प्रशामः, शमः, शमथः;
अप्रतिकारः;
अद्रोहः;
शान्तिदायक, शान्तिदायिन्;
शान्तिप्रिय;
भक्तिपूर्ण;