संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शान्तिः — देवहूतिकर्दमयोः नवसु कन्यासु कनिष्ठा कन्या।; "शान्तेः विवाहः अथर्वमुनिना सह जातः।" (noun)

इन्हें भी देखें : उपशमः; सुशान्तिः; शान्तिः, शान्तः, स्थिरता, स्थैर्यम्, एकोतिभावः, क्षेमः, निर्व्याकुलता, प्रशमः, प्रशान्तिः, प्रशामः, शमः, शमथः; अप्रतिकारः; अद्रोहः; शान्तिदायक, शान्तिदायिन्; शान्तिप्रिय; भक्तिपूर्ण;