Monier–Williams
अङ्गुष्ठ — {aṅgúṣṭha} m. the thumb##the great toe##a thumb's breadth, usually regarded as equal to an {aṅgula}
इन्हें भी देखें :
अङ्गुष्ठमात्र;
अङ्गुष्ठमात्रक;
अङ्गुष्ठिका;
अङ्गुष्ठ्य;
अङ्गुष्ठचिह्नम्, अङ्गुष्ठस्थानम्;
अवयवी, अवयवीशब्दः, अंशी;
पद्मासनम्, कमलासनम्;
कूर्चः, कूर्चम्;
वितस्तिः, पाटकः, किष्कुः;
अङ्गुष्ठः, अङ्गुलः, वृद्धाङ्गुलः, अङ्गुली;
पादाङ्गुलीयकम्;
एकलव्यः;