संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

एकलव्यः — एकः निषादकुमारः यः श्रेष्ठः धनुर्धरः आसीत् तथा च येन द्रोणाचार्यस्य मूर्तिं स्थापयित्वा धनुर्विद्यायाः अभ्यस्ता।; "द्रोणाचार्येण गुरुदक्षिणारूपेण एकलव्याय तस्य दक्षिणहस्तस्य अङ्गुष्ठः याचितः।" (noun)

इन्हें भी देखें : आकर्षः; हिरण्यधनुः; अभ्यासः; स्वशिक्षित;