संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अतिमुक्त

माधवी लता, तिनिशवृक्ष, तालवृक्ष, निबींज, ऊसर

the tree dal- ovjeinesis, gaertnera bergia racemosa, seedless barren

पर्यायः : अतिमुक्तक
शब्द-भेद : पुं.
वर्ग :
Monier–Williams

अतिमुक्त — {mukta} mfn. entirely liberated##quite free from sensual or worldly desire##seedless, barren##m. the tree Dalbergia Oujeinensis##Gaertnera Racemosa,

अतिमुक्त — {ati-mukta} or m. 'surpassing pearls in whiteness', N. of certain shrubs

इन्हें भी देखें : अतिमुक्तक; अतिमुक्ति; तिन्दुकः, अतिमुक्तकः, आलुः, आलुक, काकतिन्दुः, काकतिन्दुकः, काकेन्दुः, कालतिन्दुकः, कालपीलुकः, कुपीलुः, कुलकः, केन्दुः, केन्दुकः, गालवः; तिन्दुकीय-वर्णः, अतिमुक्तक-वर्णः, आलुलर्णः, आलुकवर्णः, काकतिन्दुवर्णः, काकतिन्दुकवर्णः, काकेन्दुवर्णः, कालतिन्दुकवर्णः, कालपीलुकवर्णः, कुपीलुवर्णः, कुलकवर्णः, केन्दुवर्णः, केन्दुकवर्णः, गालववर्णः; तिनिशः, स्यन्दनः, नेमी, रथद्रुः, अतिमुक्तकः, वञ्चुलः, चित्रकृत्, चक्री, शताङ्गः, शकटः, रथः, रथिकः, भस्मगर्भः, मेषी, जलधरः; वासन्ती, माधविका, माधवीलता, माधवी, चन्द्रवल्ली, पुण्ड्रकः, अतिमुक्तः, अतिमुक्तकः, सुगन्धा, भ्रमरोत्सवः, भृङ्गप्रिया, भद्रलता, वसन्तीदूती, लतामाधवी, भूमीमण्डपभूषणा।;