संस्कृत — हिन्दी
अनग्न — न नग्नः।; "चितायाम् अनग्नं शरीरं कदापि न दह्यते।" (adjective)
Monier–Williams
अनग्न — {á-nagna} mf({ā})n. not naked
इन्हें भी देखें :
अनग्नता;
अनग्नि;
अनग्नित्रा;
अनग्निदग्ध;
अनग्निष्वात्त;
आमयाविन्, मन्दाग्नि, अप्रदीप्ताग्नि, अनग्नि;
अनग्निः;
अविवाहितः, अनग्निः, निरूढः, वण्टः, वण्ठः, अपूर्वी, अग्रुः;
अग्रु, अनग्नि, निरूढ, अपाणिग्रहण, अपूर्विन्;