Monier–Williams
अनुकम् — {anu-√kam} Caus. (impf. {-akāma-yata}) to desire (with Inf.) AitBr
इन्हें भी देखें :
अनुकम्प्;
अनुकम्पक;
अनुकम्पन;
अनुकम्पनीय;
अनुकम्पा;
अनुकम्पायिन्;
अनुकम्पित;
अनुकम्पितात्मन्;
दया, करुणा, अनुकम्पा, कृपा, कारुणिकता, कृपालुता, कारुण्यम्, अनुकम्पनम्, माया, विक्षेपः, अनुक्रोशः, अनुषङ्गः;
दीनता, कारुण्यम्, दयायोग्यता, करुणायोग्यता, अनुकम्प्यता, दयाजनकत्वम्, करुणोत्पादकत्वम्;
करुणा, कारुण्यम्, दया, कृपा, घृणा, शूकः, सहानुभूतिः, अनुकम्पनम्, अनुक्रोशः, आनृशंस्यम्, कारुणिकता, सुमृडीकम्;
करुणा, अनुकम्पनम्, कारुणिकता, कारुण्यम्, कार्पण्यम्;
These Also :
compassion;
grace;
yearning;