संस्कृत — हिन्दी
अनुकूला — एकवर्णात्मकं वर्णवृत्तम्।; "अनुकूलायाः प्रत्येकस्मिन् चरणे भ त न तथा च द्वौ गुरू स्तः।" (noun)
इन्हें भी देखें :
तत्कालीन;
चक्रदन्ती, दन्ती, शीघ्रा, श्येनघण्टा, निकुम्भी,नागस्फोता, दन्तिनी, उपचित्रा, भद्रा,रूक्षा, रेचनी, अनुकूला, निःशल्या, विशल्या, मधुपुष्पा, एरण्डफला, तरुणी, एरण्डपत्रिका, अणुरेवती, विशोधनी, कुम्भी, उडुम्बरदला;