संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अनुबन्ध — {anu-bandha} m. binding, connection, attachment##encumbrance##clog##uninterrupted succession##sequence, consequence, result##intention, design##motive, cause##obstacle##inseparable adjunct or sign of anything, secondary or symptomatic affection (supervening on the principal disease)##an indicatory letter or syllable attached to roots, &c. (marking some peculiarity in their inflection##e.g. an {i} attached to roots, denotes the insertion of a nasal before their final consonant)##a child or pupil who imitates an example set by a parent or preceptor##commencement, beginning##anything small or little, a part, a small part##(in arithm.) the junction of fractions##(in phil.) an indispensable element of the Vedānta##({ī}), f. hickup L##thirst L

इन्हें भी देखें : अनुबन्ध्; अनुबन्धक; अनुबन्धन; अनुबन्धिन्; अनुबन्धित्व; अनुबन्ध्य; आसञ्जनम्, संसञ्जनम्, समासञ्जनम्, आश्लेषणम्, संश्लेषणम्, अनुबन्धनम्; सम्बन्धः, सम्पर्कः, अन्वयः, सन्दर्भः, समन्वयः, व्यासङ्गः, अनुबन्धः, श्लेषः, संयोगः, अनुषङ्गः, संसर्गः, सङ्गः; अनुबन्ध्, बन्ध्, प्रतिषञ्ज्, प्रवे; आसञ्ज्, सञ्ज्, संसञ्ज्, समासञ्ज्, अनुषञ्ज्, अनुबन्ध्, अनुप्रसञ्ज्, आश्लिष्, अभिली, लग्, आलग्, लिप्, ली, अन्ववसो; आसञ्जय, आश्लिष्, अनुबन्ध्, संलग्नीकृ, संश्लिष्, संसञ्जय, समासञ्जय, आस्कभ्; बन्ध्, सस्रन्ध्, निबन्ध्, अनुबन्ध्, संयुज्;

These Also : adjunct; conditioned reflex; pull-out; conditioned reflex; pull out;