संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अनुसंधानम्

ध्यान देना‚ जांच‚ खोज

careful attention, scrutiny, research

संस्कृत — हिन्दी

अनुसंधानम् — कार्यस्य प्राक् कृतं प्रबन्धम्।; "कृषिमन्त्रालयेण कृष्योत्सवस्य अनुसंधानम् कृतम्।" (noun)

इन्हें भी देखें : साधुता; पृच्छा, पृच्छनम्, मर्शनम्, परिपृच्छा, विचिकित्सा, अन्वीक्षा, अन्वीक्षणम्, अनुसंधानम्, चर्चा, तर्का, परीष्टिः, पर्येषणम्, मार्गणम्, सम्प्रश्नः, प्रश्नः;