संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अन्तरम्

भीतर‚ बीच का अन्तराल‚ दूरी‚ प्रवेश‚ समय‚ मौका‚ छिद्र‚ भेद‚ विशेषता

the inside, interval, distance, entrance, time, opportunity, weak point, difference

अन्तरम्

निकटतम्, घनिष्ठठतम, आंतरिक

nearest, immediate, internal

शब्द-भेद : विशे.
वर्ग :
संस्कृत — हिन्दी

अन्तरम् — य़ात्राकाले निश्चितरूपेण क्रान्तः अध्वा।; "पञ्चाशतमैलपरिमाणं यावत् अन्तरं तैः आक्रान्तम्।" (noun)

इन्हें भी देखें : दैर्घ्यम्, आयतिः, आनाहः, आयत्तिः, आयतिः, आयामः; अङ्गुलिः; अन्तरम्, भेदः; अन्तर्धा, व्यवधा, अन्तर्धिः, अपवारणम्, अपिधानम्, तिरोधानम्, पिधानम्, आच्छादनम्, अन्तरम्; दूरता, अन्तरम्, दूरत्वम्, अपरता, अपसरः, दूरभावः, वेला, विप्रकर्षः, विकर्षः, दूरम्; रेखांशः, देशान्तरम्; अवधिः, अन्तरम्; क्रोशम्;