अन्तर्मुख
प्रत्यग्दर्शी‚ बाह्यासक्तिशून्य‚ बाहरी आसक्ति से रहित
looking inside, not attracted by external things
अन्तर्मुख — यस्य मुखम् अन्तःस्थितं भवति।; "अन्तर्मुखः कूर्मः इव यः इन्द्रियान् सङ्कोचयितुं शक्नोति तस्मै एव साक्षात्कारः भवति।" (adjective)
अन्तर्मुख — {mukha} mfn. going into the mouth##({am}), n. a kind of scissors used in surgery Suśr
इन्हें भी देखें :
These Also :