संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्त्याक्षरी — पूर्वम् उक्तस्य छन्दसः पद्यस्य वा अन्तिमेन अक्षरेण आरभ्यमाणम् अन्यत् छन्दः पद्यम् वा।; "साहित्यस्य ज्ञानवर्धकं धनम् अन्त्याक्षरी अस्ति।" (noun)

इन्हें भी देखें : अन्त्याक्षरी-क्रीडा;