संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अभद्र

खराब‚ अशुभ

baneful, inauspicious

शब्द-भेद : विशे.
हिन्दी — अंग्रेजी

अभद्र — caddish (Adjective)

अभद्र — churlish (Adjective)

अभद्र — discourteous (Adjective)

अभद्र — foul (Adjective)

अभद्र — rough (Noun)

अभद्र — scurrilous (Adjective)

अभद्र — unchivalrous (Adjective)

अभद्र — undignified (Adjective)

अभद्र — ungallant (Adjective)

अभद्र — ungracious (Adjective)

English ↔ Hindi

unchivalrous — अभद्र

ungallant — अभद्र

churlish — अभद्र

caddish — अभद्र

Monier–Williams

अभद्र — {a-bhadra} mfn. inauspicious, mischievous##({am}), n. mischief

इन्हें भी देखें : वेदवती; असाधु, अभद्र, असार, असन्; पापम्, कल्मषम्, किल्विषम्, पातकम्, पाप्मा, अघम्, दुरितम्, एनस्, कलुषम्, अभद्रम्, अशुभम्, वृजनम्, वृजिनम्, दोषः, अपराधः, दुष्कृतम्, कल्कम्, अंहस्, अंघस्, मन्तुः, कुल्मलम्, कलङ्कः, प्रत्यवायः, किण्वम्, अमीवम्, पङ्कम्, जङ्गपूगम्; अशिष्टता, अभद्रता, असभ्यता, असाधुता;

These Also : discourteously; scurrilously; tactlessness; gaucheness; undignified; unchivalrously; misbehaviour; misbehavior; caddish; churlish; discourteous; discourtesy;