संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभयारण्यम् — पशुपक्षिणां कृते सुरक्षितं स्थानम्।; "शीतकाले भारतस्य अभयारण्येषु विविधाः सक्रियाः पक्षिणः आगच्छन्ति"।" (noun)

इन्हें भी देखें : कर्कटेशः; ब्रह्मोत्तरः;