संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

अभिगम — access (Noun)

Monier–Williams

अभिगम — {abhi-gama} m. (g. {anuśatikâdi}, q.v.), approaching##visiting Megh. Ragh. v, 11##sexual intercourse Yājñ. ii, 291

इन्हें भी देखें : अभिगम्; अभिगमन; अभिगम्य; मिल्, समागम्, सङ्गम्, उपागम्, सम्मिल्, समे, आसद्, समासद्, अभिया, उपया, प्रतिगम्, प्रत्युद्गम्, अभिगम्, प्रत्युद्या, अभिया, प्रत्याया, एकत्र मिल्, एकत्र गम्, एकत्र आगम्, समभ्ये, समावृत्, अधिगम्; अर्ज्, आप्, समाप्, अभिलभ्, उपलभ्, परिलभ्, संलभ्, समालभ्, समुपलभ्, अभिविद्, संविद्, अभ्याप्, अवाप्, ग्रह्, अभ्यासद्, अभिसम्प्राप्, अभिसम्पद्, अभिसम्प्रपद्, अधिगम्, अधिविद्, अभिगम्, अनुविद्, अभिप्राप्, अभिसिध्, प्रलभ्; अभिगमः; मैथुनम्, रतम्, संभोगः, कामकेलिः, रतिकर्म, सुरतम्, सङ्गतम्, रतिलक्षम्, संवेशनम्, अभिमानितम्, घर्षितम्, संप्रयोगः, अनारतम्, अब्रह्मचर्यकम्, उपसृष्टम्, त्रिभद्रम्, क्रीडारत्नम्, महासुखम्, व्यवायः, ग्राम्यधर्मः, निधुवनम्, अभिगमनम्, अभिगमः, मैथुनगमनम्, याभः; मिल्, समागम्, सङ्गम्, उपागम्, सम्मिल्, समे, आसद्, समासद्, अभिया, उपया, प्रतिगम्, प्रत्युद्गम्, अभिगम्, प्रत्युद्या, अभिया, प्रत्याया; आगम्, अभ्यागम्, उपागम्, समुपागम्, अभिगम्, उपगम्, अनुपद्, प्रेष्, लिश्, आया, समाया, उपाया, अभिया, उपस्था, समुपस्था, ए, आव्रज्, अभिपद्, अभिऋ, उपक्रम्, अभिवृत्, विसृ;

These Also : accessible; access road; access code; slip road; access; access path; cdma;