हिन्दी — अंग्रेजी
अभिज्ञान — identification, identity, detection (Noun)
Monier–Williams
अभिज्ञान — {abhi-jñāna} n. remembrance, recollection##knowledge L##ascertainment##a sign or token of remembrance##any sign or token serving as a proof for (loc. or {prati}) R##= {abhijñāna-śakuntala}, q.v. Sāh
इन्हें भी देखें :
अभिज्ञानपत्त्र;
अभिज्ञानशकुन्तल;
गुरुः, तीर्थम्;
अस्मिता;
अभिज्ञानम्, मान्यता, संवित्तिः;
विज्ञेय;
अभिज्ञा, स्मृतिः, अभिज्ञानम्, स्मृतम्, संस्मृतिः, स्मरणम्;
अभिज्ञानम्, परिज्ञानम्;
सूचकः, चिह्नम्, लक्षणम्, लिङ्गम्, लाञ्छनम्, बोधकः, ज्ञापकः, अभिज्ञानम्, सङ्केतः;
तर्कय, आशङ्क्, वितर्कय, ऊह्, अनुमा;
These Also :
identification, identity, detection;