संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभिलेखनम् — कस्यापि प्रेषितायाः दृष्टायाः वा सूचनायाः वार्तायाः वा समयस्य अनुसारेण लेखनम्।; "अभिलेखनं दृष्ट्वा एव इदानीं कियान्तः शब्दाः दृष्टाः इत्यस्य बोधः भविष्यति।" (noun)

इन्हें भी देखें : अभिलेखनम्, प्रतिलिपिन्यासः; पञ्जीकरणम्;