संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अभिषव — {abhi-ṣava} &c. {abhi-ṣu}

अभिषव — {abhi-ṣava} m. pressing out (the juice of the Soma plant) ĀśvŚr. KātyŚr##distillation L##religious bathing, ablution (preparatory to religious rites) L##drinking Soma juice, sacrifice L##ferment, yeast, any substance producing vinous fermentation L##({am}), n. sour gruel VP

इन्हें भी देखें : अभिषवण; अभिषवणीय; अभिषेकः, अभिषवः, अवभृथः, अवभृथस्नपनम्; अभिषवः; यज्ञः, यागः, मेधः, क्रतुः, अध्वरः, मखः, इज्या, सवः, इष्टिः, यज्ञकर्म, यजनम्, याजनम्, आहवः, सवनम्, हवः, अभिषवः, होमः, हवनम्, याज्ञिक्यम्, इष्टम्, वितानम्, मन्युः, महः, सप्ततन्तुः, दीक्षा;