अभीक
दृढ़ इच्छा रखनेवाला, निडर, आतुर
fearless, hard-hearted
Monier–Williams
अभीक — {a-bhīka} mfn. fearless L
अभीक — {abhīka} mfn. (= {abhika}, q.v.), longing after, lustful, libidinous Pāṇ. 5-2, 74##m. a lover##a master L##a poet L
अभीक — {abhīka} n. (fr. {abhi-añc}##cf. {ánūka}), meeting together, collision RV. ix, 92, 5##({e}), loc. ind. in the presence of (gen.), near, towards RV##(with √{muc} or √1. {as} with {āré}) away from, out of (abl.) RV##(with verbs expressing defending from, as √3. {pā} and √{uruṣya}) from (with abl.) RV##before (as before midday##with abl.) RV. iv, 28, 3
इन्हें भी देखें :
अभीक्ष्;
अभीक्ष्ण;
अभीक्ष्णशस्;
पृथुवाहिनी, पृथुवाहिका;
भूयो भूयः, वारं वारं, पुनः पुनः, मुहुर्मुहुः, अभीक्ष्णं, असकृत्, बहुशः, अनेकशः;
पौनः पुन्यं, सातत्यं, अभीक्ष्णता, नित्यता, अविरामः, समभिहारः, अविच्छेदः;
अभिकः, अभीकः, कान्तः, दयितः, प्रियः, वल्लभः, रमणः, रमकः, लमकः, रमः, वरयिता, अभीष्टः, इष्टः;
कामुक, कामिन्, कामवृत्ति, कामप्रवण, कामासक्त, सकाम, कामन, कमन, कम्र, कमितृ, कामयिता, रतार्थिन्, मैथुनार्थिन्, सुरतार्थिन्, मैथुनाभिलाषिन्, सम्भोगाभिलाशिन्, मैथुनेच्छु, व्यवायिन्, अनुक, अभीक, अभिक, लापुक, अभिलाषुक, व्यवायपरायण, लम्पट, स्त्रीरत, स्त्रीपर, कामार्त, कामातुर, कामान्ध, कामान्वित, कामाविष्ट, कामग्रस्त, कामाधीन, कामयुक्त, कामाक्रान्त, कामजित, जातकाम, कामोपहत;
युद्धम्, संग्रामः, समरः, समरम्, आयोधनम्, आहवम्, रण्यम्, अनीकः, अनीकम्, अभिसम्पातः, अभ्यामर्दः, अररः, आक्रन्दः, आजिः, योधनम्, जम्यम्, प्रधनम्, प्रविदारणम्, मृधम्, आस्कन्दनम्, संख्यम्, समीकम्, साम्यरायिकम्, कलहः, विग्रहः, संप्रहारः, कलिः, संस्फोटः, संयुगः, समाघातः, संग्रामः, अभ्यागमः, आहवः, समुदायः, संयत्, समितिः, आजिः, समित्, युत्, संरावः, आनाहः, सम्परायकः, विदारः, दारणम्, संवित्, सम्परायः, बलजम्, आनर्त्तः, अभिमरः, समुदयः, रणः, विवाक्, विखादः, नदनुः, भरः, आक्रन्दः, आजिः, पृतनाज्यम्, अभीकम्, समीकम्, ममसत्यम्, नेमधिता, सङ्काः, समितिः, समनम्, मीऴ् हे, पृतनाः, स्पृत्, स्पृद्, मृत्, मृद्, पृत्, पृद्, समत्सु, समर्यः, समरणम्, समोहः, समिथः, सङ्खे, सङ्गे, संयुगम्, सङ्गथः, सङ्गमे, वृत्रतूर्यम्, पृक्षः, आणिः, शीरसातौ, वाजसातिः, समनीकम्, खलः, खजः, पौंस्ये, महाधनः, वाजः, अजम्, सद्म, संयत्, संयद्, संवतः;