Monier–Williams
अभ्रम — {a-bhrama} mfn. not blundering##steady, clear##m. not erring, steadiness, composure BhP
इन्हें भी देखें :
अभ्रमंसी;
अभ्रमातङ्ग;
अभ्रमाला;
अभ्रमु;
अभ्रमुप्रिय;
अभ्रमुवल्लभ;
वन्यक्षेत्रम्;
अभ्रमः;
स्पष्ट, अवदात, अविशुद्ध, अभ्रम, अविस्पष्ट, आव्यक्त, इद्ध;
विरहिन्;
मेघः, अभ्रमम्, वारिवाहः, स्तनयित्नुः, बलाबकः, धाराधरः, जलधरः, तडित्वान्, वारिदः, अम्बुभृत्, घनः, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः, अभ्रम्, पयोधरः, अम्भोधरः, व्योमधूमः, घनाघनः, वायुदारुः, नभश्चरः, कन्धरः, कन्धः, नीरदः, गगनध्वजः, वारिसुक्, वार्मुक्, वनसुक्, अब्दः, पर्जन्यः, नभोगजः, मदयित्नुः, कदः, कन्दः, गवेडुः, गदामरः, खतमालः, वातरथः, श्नेतनीलः, नागः, जलकरङ्कः, पेचकः, भेकः, दर्दुरः, अम्बुदः, तोयदः, अम्बुवाबः, पाथोदः, गदाम्बरः, गाडवः, वारिमसिः, अद्रिः, ग्रावा, गोत्रः, बलः, अश्नः, पुरुभोजाः, वलिशानः, अश्मा, पर्वतः, गिरिः, व्रजः, चरुः, वराहः, शम्बरः, रौहिणः, रैवतः, फलिगः, उपरः, उपलः, चमसः, अर्हिः, दृतिः, ओदनः, वृषन्धिः, वृत्रः, असुरः, कोशः;
नभः, गगनम्, आकाशः, अम्बरम्, अभ्रम्, द्योः, द्यौः, पुष्करम्, अन्तरीक्षम्, अन्तरिक्षम्, अनन्तम्, युरवर्त्मम्, खं, वियत्, विष्णुपदम्, विहायः, नाकः, अनङ्गः, नभसम्, मेघवेश्म, मबाविलम्, मरुद्वर्तम, मेघवर्त्म, त्रिविष्टपम्, अब्भं;
These Also :
sedentary;