संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अयशस्

अकीर्ति, बेइज्जती

infamy, dishonor

पर्यायः : अयशसः
शब्द-भेद : नपुं.
Monier–Williams

अयशस् — {a-yaśas} n. infamy R. Mn. viii, 128, &c##({ás}), mfn. devoid of fame, disgraced ŚBr. xiv KātyŚr

इन्हें भी देखें : अयशस्कर; अयशस्य; आक्षेपः, अपवादः, परिवादः, अभिशंसनम्, अभिशापः, पिशुनवाक्यम्, कलङ्कः, अकीर्तिकरणम्, अयशस्करणम्, अकीर्तिः;