संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अरुणा

मंजीठ

the plant betula

शब्द-भेद : संज्ञा, स्‍त्री.
संस्कृत — हिन्दी

अरुणा — कदम्बस्य पुष्पम्।; "बालकः कदम्बस्य अधः पतिताः अरुणाः चिन्वन्ति।" (noun)

इन्हें भी देखें : अरुणाग्रज; अरुणात्मज; अरुणादित्य; अरुणानुज; अरुणावरज; अरुणाश्व; अरुणाभ; अरुणानदी; अरुणः; लोहितनदी; कामेङ्गनदी; पाछुकनदी;