अर्च्
पूजा करना‚ स्तुति करना‚ सत्कार करना
to worship, praise, honour
उदाहरणम् : अर्चति‚ अर्चित‚ अर्चयति
अर्च्
पूजा-अर्चना करना, सत्कार करना, स्तुति करना
to worship
Monier–Williams
अर्च् — {arc} 2cl. 1. P{árcats} (Subj. {árcāt} impf. {ārcat}' aor. {ārcīt} Bhaṭṭ., perf. {ānarca} 3.pl. {ānarcuḥ} [MBh. iii, 988, &c.], but Ved. {ānṛcúḥ} {ṛV.}##perf. Ā. (Pass.) {ānarce} {Bhaṭṭ.}, but Ved {sám ānṛce} [RV. i, 160, 4]##fut. p. {arciṣyat} [Mn. iv, 251]. ind. p., {arcya} [Mn. &c##cf Pāṇ. 7-1, 38 Sch.] or {arcitvā} [R. iii, 77, 15], Ved. Inf.' {ṛcáse} [RV. vi, 39, 5 and vii, 61, 6]) to shine, brilliant RV##to praise, sing (also used of the roaring of the Maruts, and of a bull [RV. iv, 16, 3]) RV. AV. ŚBr., to praise anything to another (dat.), recommend RV##to honour or treat with respect MBh. &c##to adorn VarBṛS.: exceptionally Ā. (i. pl. {arcāmahe}) to honour MBh. ii, 1383: Caus. (2. sg. {arcayas}) to cause to shine RV. iii, 44, 2. P. Ā. to honour or treat with respect Mn. MBh. &c.: Desid. {arciciṣati}, to wish to honour Pāṇ. 6-1, 3 Sch. Ved. Pass. {ṛcyate} (p. {ṛcyámāna}) to be praised RV
अर्च् — {árc} m. (instr. {arcā}) fn. shining, brilliant {ṅmn.} RV. vi, 34, 4
इन्हें भी देखें :
अर्च्य;
सूर्यः, सूरः, अर्यमा, आदित्यः, द्वादशात्मा, दिवाकरः, भास्करः, अहस्करः, व्रध्रः, प्रभाकरः, विभाकरः, भास्वान्, विवस्वान्, सप्ताश्वः, हरिदश्वः, उष्णरश्मिः, विवर्त्तनः, अर्कः, मार्त्तण्डः, मिहिरः, अरुणः, वृषा, द्युमणिः, तरणिः, मित्रः, चित्रभानुः, विरोचन्, विभावसुः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, भानुः, हंसः, सहस्त्रांशुः, तपनः, सविता, रविः, शूरः, भगः, वृध्नः, पद्मिनीवल्लभः, हरिः, दिनमणिः, चण्डांशुः, सप्तसप्तिः, अंशुमाली, काश्यपेयः, खगः, भानुमान्, लोकलोचनः, पद्मबन्धुः, ज्योतिष्मान्, अव्यथः, तापनः, चित्ररथः, खमणिः, दिवामणिः, गभस्तिहस्तः, हेलिः, पतंगः, अर्च्चिः, दिनप्रणीः, वेदोदयः, कालकृतः, ग्रहराजः, तमोनुदः, रसाधारः, प्रतिदिवा, ज्योतिःपीथः, इनः, कर्म्मसाक्षी, जगच्चक्षुः, त्रयीतपः, प्रद्योतनः, खद्योतः, लोकबान्धवः, पद्मिनीकान्तः, अंशुहस्तः, पद्मपाणिः, हिरण्यरेताः, पीतः, अद्रिः, अगः, हरिवाहनः, अम्बरीषः, धामनिधिः, हिमारातिः, गोपतिः, कुञ्जारः, प्लवगः, सूनुः, तमोपहः, गभस्तिः, सवित्रः, पूषा, विश्वपा, दिवसकरः, दिनकृत्, दिनपतिः, द्युपतिः, दिवामणिः, नभोमणिः, खमणिः, वियन्मणिः, तिमिररिपुः, ध्वान्तारातिः, तमोनुदः, तमोपहः, भाकोषः, तेजःपुञ्जः, भानेमिः, खखोल्कः, खद्योतनः, विरोचनः, नभश्चक्षूः, लोकचक्षूः, जगत्साक्षी, ग्रहराजः, तपताम्पतिः, सहस्त्रकिरणः, किरणमाली, मरीचिमाली, अंशुधरः, किरणः, अंशुभर्त्ता, अंशुवाणः, चण्डकिरणः, धर्मांशुः, तीक्ष्णांशुः, खरांशुः, चण्डरश्मिः, चण्डमरीचिः, चण्डदीधितिः, अशीतमरीचिः, अशीतकरः, शुभरश्मिः, प्रतिभावान्, विभावान्, विभावसुः, पचतः, पचेलिमः, शुष्णः, गगनाध्वगः, गणध्वजः, खचरः, गगनविहारी, पद्मगर्भः, पद्मासनः, सदागतिः, हरिदश्वः, मणिमान्, जीवितेशः, मुरोत्तमः, काश्यपी, मृताण्डः, द्वादशात्मकः, कामः, कालचक्रः, कौशिकः, चित्ररथः, शीघ्रगः, सप्तसप्तिः;
गणेशचतुर्थी;
पूजय, उपास्, उपस्था, अभ्यर्च्, अर्च्, अर्चय, आराधय, भज्, अनुभज्, सेव्, उपसेव्, नमस्य;
देवीमन्दिरम्;
पूजनीय, उपासनीय, उपास्य, अर्चनीय, अर्च्य, पूज्य, वन्दनीय, वन्द्य, आराध्य, आराधनीय, स्तुत्य, पूजार्ह, वरेण्य, अर्ह्य, आर्य;