Monier–Williams
अर्णवपोत — {pota} m. a boat or ship
इन्हें भी देखें :
नोआः;
प्रकम्पनम्;
नौजीविकः, नौचरः;
अर्णवपोतः, समुद्रयानम्, कण्ठालः, जलयानम्, तरन्ती, नावः, नौका, नौ, परिप्लवः, पोत्रम्, बोहित्थः, बोहित्थम्, मङ्गिनी, रोकम्, वार्बटः, वार्वटः;
नौः, नौका, तरिका, तरणिः, तरणी, तरिः, तरी, तरण्डी, तरण्डः, पादालिन्दा, उत्प्लवा, होडः, वाधूः, वहित्रम्, पोतः, वर्वटः, अर्णवपोतः, उत्प्लवा, कण्ठालः, कर्षः, कर्षम्;