Monier–Williams
अवगण — {ava-gaṇa} mfn. separated from one's companions, isolated MBh. iii, 4057##(v. l. {ava-guṇa} MBh. xiii, 5207.)
इन्हें भी देखें :
अवगण्;
अवगणन;
अवगणित;
अवगण्ड;
रुक्षता, रुक्षत्वम्, रौक्ष्यम्, पारुष्यम्;
अवज्ञा, अवमन्, उपेक्ष्, अवगण्, अवधीरय;
सूक्ष्मगण्डः, अवगण्डः, क्षुद्रव्रणः, वरण्डः, वरण्डकः, रक्तस्पोटः, रक्तस्पोटकः, क्षुद्रस्फोटः, सूक्ष्मस्फोटः, रक्तपिण्डः तनुव्रणः, सूक्ष्मव्रणः, कच्छपिका, रक्तवरटी, रक्तवटी, पिडकः, पिडका, नरङ्गः, मुरमण्डः, इरावेल्लिका;
These Also :
insignficant;