संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अवरोहः

उतार‚ लता

descent, creeping plant

विवरणम् : रुह् धातु
शब्द-भेद : पुं.

अवरोहः

उतार, ऊपर से नीचे आना, आकाश, लटकती हुई शाखा

descent, falling down, sky

विवरणम् : अव + रुह + घञ्
वर्ग :
संस्कृत — हिन्दी

अवरोहः — काव्यालङ्कारविशेषः यस्मिन् कस्यापि वस्तुनः रूपस्य गुणस्य च उद्धरणं प्रदर्श्यते।; "इमाः पङ्क्तयः अवरोहस्य उत्तमम् उदाहरणम् अस्ति।" (noun)

इन्हें भी देखें : अनुलोमः; स्वर्गः, सुरलोकः, नाकः, त्रिदिवः, त्रिदशालयः, सुरलोकः, द्योः, द्यौ, त्रिविष्टपम्, मन्दरः, अवरोहः, गौः, रमतिः, फलीदयः, स्वः, अपरलोकः, अमरलोकः, इन्द्रलोकः, देवलोकः, देवनिकायः, परुः, पुरुः, षः, सुखाधारः, सौरिकः, हः;