संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

असामर्थ्य — inability (Noun)

असामर्थ्य — incapacity (Noun)

असामर्थ्य — weakness (Noun)

Monier–Williams

असामर्थ्य — {a-sāmarthya} n. weakness Pañcat. Sarvad##(mfn.) weak, decaying (as a tree) MBh. xiii, 281

इन्हें भी देखें : अन्धबिन्दुः; दौर्बल्यम्, शक्तिक्षयः, शक्तिनाशः, असामर्थ्यम्, क्षीणता, क्लीबता, दीनता, अशक्तिः, क्लैब्यम्, अबलम्, कश्मलम्, कार्पण्यम्; दुर्बलता, दुर्बलत्वम्, दौर्बल्य, बलहीनता, बलहीनत्वम्, अबल्यम्, असामर्थ्यम्, आधर्ष्यम्, आबल्यम्, दीनता; असामर्थ्यम्, अशक्तिः, अशक्तता, अशक्तत्वम्, असमर्थत्वम्, अक्षमता, अक्षमत्वम्, शक्तिहीनता, अबलत्वम्, निर्बलत्वम्, दौर्हल्यम्, बलहीनता, शक्तिवैकल्यम्, अयोग्यता, अयोग्यत्वम्;

These Also : disability; inability; incapacity; weakness;