हिन्दी — अंग्रेजी
असामर्थ्य — inability (Noun)
असामर्थ्य — incapacity (Noun)
असामर्थ्य — weakness (Noun)
Monier–Williams
असामर्थ्य — {a-sāmarthya} n. weakness Pañcat. Sarvad##(mfn.) weak, decaying (as a tree) MBh. xiii, 281
इन्हें भी देखें :
अन्धबिन्दुः;
दौर्बल्यम्, शक्तिक्षयः, शक्तिनाशः, असामर्थ्यम्, क्षीणता, क्लीबता, दीनता, अशक्तिः, क्लैब्यम्, अबलम्, कश्मलम्, कार्पण्यम्;
दुर्बलता, दुर्बलत्वम्, दौर्बल्य, बलहीनता, बलहीनत्वम्, अबल्यम्, असामर्थ्यम्, आधर्ष्यम्, आबल्यम्, दीनता;
असामर्थ्यम्, अशक्तिः, अशक्तता, अशक्तत्वम्, असमर्थत्वम्, अक्षमता, अक्षमत्वम्, शक्तिहीनता, अबलत्वम्, निर्बलत्वम्, दौर्हल्यम्, बलहीनता, शक्तिवैकल्यम्, अयोग्यता, अयोग्यत्वम्;
These Also :
disability;
inability;
incapacity;
weakness;