संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

अस्वीकृत — disapproved (Verb)

अस्वीकृत — jilted (Verb)

अस्वीकृत — rejected (Verb)

अस्वीकृत — spurned (Verb)

अस्वीकृत — unacknowledged (Adjective)

अस्वीकृत — unsanctioned (Adjective)

संस्कृत — हिन्दी

अस्वीकृत — यत् न गृहीतं यस्य च स्वीकारः न कृतः।; "अस्वीकृतानि वस्तूनि प्रतिदत्तानि।" (adjective)

अस्वीकृत — यद् न स्वीकृतम्।; "शासनेन कर्मकराणाम् अभियाचना अस्वीकृता कृता।" (adjective)

अस्वीकृत — यद् स्वीकृतं नास्ति।; "अस्वीकृतं विधेयकं अग्रिमे सत्रे चिन्तयिष्यामः।" (adjective)

English ↔ Hindi

unsanctioned — अस्वीकृत

disapproved — अस्वीकृत

Monier–Williams

अस्वीकृत — {a-svīkṛta} mfn. refused L.

इन्हें भी देखें : लेखपत्रम्, लेखपत्रिका; कण्डनम्, बहुलीकरणम्, निस्तुषीकरणम्; अप्रतिगृहणम्; अपासनम्; अस्वीकारः, प्रत्यादेशः, निवृत्तिः, विमर्दः, प्रतिषेधः; अपुत्र; कल्पकत्वम्, कल्पकता, अपूर्वता; माशब्दः, नशब्दः;

These Also : rejection; spurned; jilted; slap down; hoot down; unsanctioned; disapproved; dissent; hoot down; nay; refusal; reject;