अस्वीकृत — disapproved (Verb)
अस्वीकृत — jilted (Verb)
अस्वीकृत — rejected (Verb)
अस्वीकृत — spurned (Verb)
अस्वीकृत — unacknowledged (Adjective)
अस्वीकृत — unsanctioned (Adjective)
अस्वीकृत — यत् न गृहीतं यस्य च स्वीकारः न कृतः।; "अस्वीकृतानि वस्तूनि प्रतिदत्तानि।" (adjective)
अस्वीकृत — यद् न स्वीकृतम्।; "शासनेन कर्मकराणाम् अभियाचना अस्वीकृता कृता।" (adjective)
अस्वीकृत — यद् स्वीकृतं नास्ति।; "अस्वीकृतं विधेयकं अग्रिमे सत्रे चिन्तयिष्यामः।" (adjective)
unsanctioned — अस्वीकृत
disapproved — अस्वीकृत
अस्वीकृत — {a-svīkṛta} mfn. refused L.
इन्हें भी देखें :
These Also :