संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अहल्य — हलेन अनाकृष्टम्।; "अहल्येषु क्षेत्रेषु तृणानि वर्धन्ते।" (adjective)

इन्हें भी देखें : अहल्या; अहल्याजार; अहल्यापति; अहल्याह्रद; अहल्येश्वरतीर्थ; दिवोदासः; शापोद्धारः, शापमोचनम्, शापनिवारणम्; अहल्या, गौतमी; शापः, अभिशापः, श्रापः, अवक्रोशः, अवग्रहः;