संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दिवोदासः — पुराणे वर्णितः एकः पुरुषः यः अप्सरसः मेनकायाः गर्भात् जातः।; "दिवोदासः अहल्यायाः पुत्रः आसीत्।" (noun)

दिवोदासः — एकः चन्द्रवंशी राजा यः भीमरथस्य पुत्रः तथा च काशीराज्यं शशास।; "दिवोदासः धन्वन्तरेः अवतारः आसीत् इति जनाः मन्यन्ते।" (noun)

इन्हें भी देखें : भीमरथः;