संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आकर्षणम्

खलिहान में धान्य को खींचनेवाला सांगा, दुसंगा, कसौटी, आकर्षक

a wooden implement to draw wheat etc in threshing floor, touch stone, attraction

विवरणम् : कृष् विलेखने, उदा.- कर्षति
शब्द-भेद : नपुं.
संस्कृत — हिन्दी

आकर्षणम् — यः आकृष्यते।; "अस्य नगरस्य मुख्यम् आकर्षणम् अत्रत्यं सरोवरं अस्ति।" (noun)

आकर्षणम् — तन्त्रशास्त्रीयः एकः प्रयोगः।; "आकर्षणस्य प्रयोगेण दूरस्थः पुरुषः पदार्थः वा उपागच्छति।" (noun)

आकर्षणम् — कस्यचित् पदार्थस्य बलात् कर्षणस्य क्रिया।; "सागरतरङ्गाणाम् आकर्षणं नौजीविकं भीषयते।" (noun)

आकर्षणम् — सा शक्तिः यस्याः कारणात् एकं वस्तु अपरं वस्तु प्रति बलात् आकर्ष्यते।; "अयस्कान्ते आकर्षणं वर्तते।" (noun)

आकर्षणम् — यया शक्त्या किञ्चित् वस्तु अन्यं वस्तु प्रति बलात् कर्ष्यते।; "चुम्बके आकर्षणं भवति।" (noun)

इन्हें भी देखें : पोपसङ्गीतम्; आकर्षणम्, आकृष्टिः, प्रलोभनम्, विलोभनम्, मोहनम्, विमोहनम्, मोहिनी, लालनम्; कर्षणम्, आकर्षणम्; विद्युत्, तडित्, वैद्युतशक्तिः;