संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आकारः

परिच्छेद‚ आकृति‚ शकल‚ नक्श‚ सूरत‚ भाव का बाह्य चिह्न

limiting, shape, figure, appearance, expression, outward sign of emotion

विवरणम् : कृ धातु
शब्द-भेद : पुं.
संस्कृत — हिन्दी

आकारः — वर्णमालायां द्वितीयः स्वरः यः अकारस्य दीर्घं रूपम्।; "आकारस्य प्रयोगः उपसर्गरूपेण भवति।" (noun)

इन्हें भी देखें : स्तोककः; रूपः, आकृतिः, आकारः, संस्कारः, संस्थानम्; मुखाकृतिः; बिम्बफलम्; तिमिङ्गलः, तिमिङ्गिलः; आकारान्त; शङ्कुः; त्रिभुजाकार, त्रिभुजीय;