आचार्यः
उपनयन करा कर वेद पढ़ाने वाला‚ अध्यापक
one who is to be attended to for study, one who teaches rules of conduct
आचार्यः — उपनयनसंस्कारस्य समये यः बटवे गायत्रीमन्त्रम् उपदिशति।; "बालकस्य कर्णे गायत्रीमन्त्रम् उक्त्वा आचार्येण स्वस्थानं गृहीतम्।" (noun)
इन्हें भी देखें :