संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आचार्यः

उपनयन करा कर वेद पढ़ाने वाला‚ अध्यापक

one who is to be attended to for study, one who teaches rules of conduct

विवरणम् : चर् धातु
शब्द-भेद : पुं.
संस्कृत — हिन्दी

आचार्यः — उपनयनसंस्कारस्य समये यः बटवे गायत्रीमन्त्रम् उपदिशति।; "बालकस्य कर्णे गायत्रीमन्त्रम् उक्त्वा आचार्येण स्वस्थानं गृहीतम्।" (noun)

इन्हें भी देखें : इन्द्रः; अस्त्रशिक्षा; जैमिनिः; सुश्रुतः; पुष्टिमार्गः; पाणिका; जाबालोपनिषद्, जाबाल; भाष्;