संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


इन्द्रः

देवराज इन्द्र‚ बादल‚ आत्मा

name of a god, chief, cloud, soul

उदाहरणम् : उद्ववामेन्द्रसिक्ता गौः‚ रघु. १२/५ ।
विवरणम् : इन्द्
शब्द-भेद : पुं.
वर्ग : देवता
संस्कृत — हिन्दी

इन्द्रः — द्वादशसु आदित्येषु एकः।; "इन्द्रस्य वर्णनं पौराणिकासु कथासु प्राप्यते।" (noun)

इन्द्रः — व्याकरणशास्त्रस्य प्राचीनः विद्वान्।; "व्याकरणशास्त्रस्य प्रथमः आचार्यः इन्द्रः।" (noun)

इन्द्रः — छन्दोविशेषः।; "एतत् छन्दः इन्द्रस्य उदाहरणम्।" (noun)

इन्द्रः — दक्षिणनेत्रस्य तारकम्।; "मम इन्द्रे श्वेतं चिह्नम् अस्ति।" (noun)

इन्हें भी देखें : इन्द्रत्वम्; नार्मरः; देवरातः; जम्भः; नामपदी; दीर्घजिह्वः; वाल्यखिल्यः; वलः;