इन्द्रः
देवराज इन्द्र‚ बादल‚ आत्मा
name of a god, chief, cloud, soul
इन्द्रः — द्वादशसु आदित्येषु एकः।; "इन्द्रस्य वर्णनं पौराणिकासु कथासु प्राप्यते।" (noun)
इन्द्रः — व्याकरणशास्त्रस्य प्राचीनः विद्वान्।; "व्याकरणशास्त्रस्य प्रथमः आचार्यः इन्द्रः।" (noun)
इन्द्रः — छन्दोविशेषः।; "एतत् छन्दः इन्द्रस्य उदाहरणम्।" (noun)
इन्द्रः — दक्षिणनेत्रस्य तारकम्।; "मम इन्द्रे श्वेतं चिह्नम् अस्ति।" (noun)
इन्हें भी देखें :