संस्कृत — हिन्दी
वलः — एकः असुरः यम् इन्द्रः जघान।; "वलस्य वर्णनं पुराणेषु वर्तते।" (noun)
वलः — एकः राक्षसः ।; "वलः वृत्रस्य भ्राता आसीत्" (noun)
इन्हें भी देखें :
राजमाषः;
अश्वलः;
बल्वलः;
देवलः;
इल्वलः;
गजः, हस्ती, करी, दन्ती, द्विपः, वारण-, मातङ्गः, मतङ्गः, कुञ्जरः, नागः, द्विरदः, इभः, रदी, द्विपायी, अनेकपः, विषाणी, करेणुः, पद्मी, लम्बकर्णः, शुण्डालः, कर्णिकी, दन्तावलः, स्तम्बेरमः, दीर्घवक्त्रः, द्रुमारिः, दीर्घमारुतः, विलोमजिह्वः, शक्वा, पीलुः, महामृगः, मतङ्गजः, षष्ठिहायनः;
महिषः, रक्ताश्वः, अश्वारिः, लुलापः, वाहद्विषा, कासरः, सैरिभः, यमवाहनः, विषज्वरा, वंशभीरुः, रजस्वलः, आनूपः;
वल्वलः;