संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आच्छाद् — प्रसारणात्मकः व्यापारः।; "सा आतपे धौतानि वस्त्राणि आच्छादयति।" (verb)

इन्हें भी देखें : आवेष्टनम्; आच्छादक; तुलिका, तुला, तुली, तूलपटी, उत्तरप्रच्छदः, उत्तरछदः, आस्तरः, संस्तरः, स्तरिमा; खग्रासग्रहणम्; वेष्टनम्; अवशिष्ट; पादांशुकम्; घनबाणः, घनशरः;