संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आत्रेयी

ऋतुस्नाता स्त्री‚ ऋतुकाल का स्नान कर चुकने वाली स्त्री

a woman who has bathed after menstruation

शब्द-भेद : विशे.
संस्कृत — हिन्दी

आत्रेयी — अत्रिवंशोत्पन्ना स्त्री या वेदान्तशास्त्रस्य ज्ञात्री आसीत्।; "आत्रेयी स्वस्य विद्वत्तायाः कृते ख्याता आसीत्।" (noun)

आत्रेयी — अत्रिगोत्रोत्पन्ना स्त्री।; "अपाला एका आत्रेयी आसीत्।" (noun)

इन्हें भी देखें : आत्रेयीपुत्र; आत्रेयीय; आत्रेयीनदी; आत्रेयः; आत्रेयीपुत्रः;