आत्रेयी
ऋतुस्नाता स्त्री‚ ऋतुकाल का स्नान कर चुकने वाली स्त्री
a woman who has bathed after menstruation
आत्रेयी — अत्रिवंशोत्पन्ना स्त्री या वेदान्तशास्त्रस्य ज्ञात्री आसीत्।; "आत्रेयी स्वस्य विद्वत्तायाः कृते ख्याता आसीत्।" (noun)
आत्रेयी — अत्रिगोत्रोत्पन्ना स्त्री।; "अपाला एका आत्रेयी आसीत्।" (noun)
इन्हें भी देखें :