संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आम्

हां

yes

शब्द-भेद : स्‍त्री.
संस्कृत — हिन्दी

आम् — उत्तररूपेण उच्चारितः सकारात्मकः शब्दः; "मम आम् इति श्रुत्वा सः प्रसन्नः जातः।" (noun)

Monier–Williams

आम् — {ām} ind. an interjection of assent or recollection &c##(a vocative following this particle is anudātta 8-1, 55.)

इन्हें भी देखें : आम्ना; आम्नात; आम्नातव्य; आम्नातिन्; आम्नान; आम्नाय; आम्नायरहस्य; आम्नायसारिन्; वाच्यम्; हरिद्राचूर्णम्; आवर्तनम्, अभ्यावृत्तिः, आम्नायः, आवृत्तिः; कोकणविभागः, कोङ्कणः;

These Also : acidify; phosphate; acetify; mangrove; zedoary;