संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वाच्यम् — व्याकरणशास्त्रे कर्तुः कर्मणः भावस्य वा क्रियापदेन सम्बन्धानुसारेण वाक्यरचना।; "रामः आम्रं खादति इत्यस्य वाक्यस्य वाच्यं कर्तृवाच्यम् अस्ति।" (noun)

इन्हें भी देखें : कर्मवाच्यम्; कर्तृवाच्यम्; कथनम्, वचनम्, वाच्यम्, उक्तिः;