संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कर्तृवाच्यम् — यस्मात् कर्तुः अभिधानं भवति।; "शिक्षकः छात्रान् कर्तृवाच्यकर्मवाच्ययोः भेदं दर्शयति।" (noun)

इन्हें भी देखें : वाच्यम्;