संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आम्ल

खट्टा

sour

शब्द-भेद : विशे.
संस्कृत — हिन्दी

आम्ल — अम्लसम्बन्धी।; "जम्बीरस्य रसे आम्लः गुणः अस्ति।" (adjective)

Monier–Williams

आम्ल — {āmla} {as}, {ā} mf. (fr. {amla}), the tamarind tree, Tamarindus Indica##({am}), n. sourness, acidity

इन्हें भी देखें : आम्लवल्ली; आम्लवेतस; आम्लिका; आम्लीका; आम्लान; हरिद्राचूर्णम्; महाम्ल; आम्लपित्तम्; शलाटुः; ताम्रपात्रम्, प्रघणः, प्रघणम्; विदग्धाम्लदृष्टिः; अम्लवेतसः, रक्तसारः, राजाम्लः, वीरवेतसः, वेतसाम्लः, वैतसः, शुक्ता, वेधकः, वृद्धराजः, शुक्तिका, आम्लवेतसः, शुक्तिका, शङ्खद्राविन्, वेधिन्;

These Also : acidify; phosphate; acetify;