संस्कृत — हिन्दी
आम्ल — अम्लसम्बन्धी।; "जम्बीरस्य रसे आम्लः गुणः अस्ति।" (adjective)
Monier–Williams
आम्ल — {āmla} {as}, {ā} mf. (fr. {amla}), the tamarind tree, Tamarindus Indica##({am}), n. sourness, acidity
इन्हें भी देखें :
आम्लवल्ली;
आम्लवेतस;
आम्लिका;
आम्लीका;
आम्लान;
हरिद्राचूर्णम्;
महाम्ल;
आम्लपित्तम्;
शलाटुः;
ताम्रपात्रम्, प्रघणः, प्रघणम्;
विदग्धाम्लदृष्टिः;
अम्लवेतसः, रक्तसारः, राजाम्लः, वीरवेतसः, वेतसाम्लः, वैतसः, शुक्ता, वेधकः, वृद्धराजः, शुक्तिका, आम्लवेतसः, शुक्तिका, शङ्खद्राविन्, वेधिन्;
These Also :
acidify;
phosphate;
acetify;