संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

आलु — potato (Noun)

Monier–Williams

आलु — {ālu} m. (√{ṛ} on i, 5), an owl##ebony, black ebony##({us} and {ūs}), f. a pitcher, a small water-jar##({u}), n. a raft, a float##an esculent √, Arum Campanulatum##(in modern dialects applied to the yam, potatoe &c.)

इन्हें भी देखें : आलुक; आलुञ्च्; आलुञ्चन; आलुड्; आलुप्; आलुभ्; आलुलित; गोलकम्; मिश्र्, संमिश्र, सम्मिश्र्, व्यामिश्र्, विमिश्र्, मिश्रीकृ, संमिश्रीकृ, सम्मिश्रीकृ, संयुज्, संसृज्, मुद्, सङ्कॄ, सम्पृच्, आमिश्ल्, आमृद्, आलुड्, मिश्रीभू, ल्पी, व्यतियु, श्री, संयु, संकरीकृ, एकीकृ; तिन्दुकः, अतिमुक्तकः, आलुः, आलुक, काकतिन्दुः, काकतिन्दुकः, काकेन्दुः, कालतिन्दुकः, कालपीलुकः, कुपीलुः, कुलकः, केन्दुः, केन्दुकः, गालवः; तिन्दुकीय-वर्णः, अतिमुक्तक-वर्णः, आलुलर्णः, आलुकवर्णः, काकतिन्दुवर्णः, काकतिन्दुकवर्णः, काकेन्दुवर्णः, कालतिन्दुकवर्णः, कालपीलुकवर्णः, कुपीलुवर्णः, कुलकवर्णः, केन्दुवर्णः, केन्दुकवर्णः, गालववर्णः; वन-आलुकः;

These Also : crisp; potato;