संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

आवाप — {ā-vāpa} m. scattering, throwing##sowing seed on##insertion, Śulb##casting, directing##(in med.) throwing additional ingredients into any mixture in course of preparation##mixing, inserting##setting out or arranging vessels, jars, &c.##a kind of drink##a bracelet##a basin for water round the √of a tree##uneven ground##hostile purpose, intention of going to war &c##a vessel##principal oblation to fire

आवाप — {ā-vāpa} &c. {ā-√vap}

इन्हें भी देखें : आवापक; आवापन; आवापिक; आवपनम्, निर्वपणम्, प्रकिरणम्, कीर्णिः, आवापः, निर्वापः; आक्षेपणम्, आक्षेपः, अपक्षेपणम्, विक्षेपणम्, प्रक्षेपणम्, क्षेपणम्, विसर्जनम्, संक्षेपणम्, क्षिप्तिः, मुक्तिः, संक्षिप्तिः, प्रक्षेपः, आवापः, विसर्गः, संरोधः, संक्षेपः, विनिक्षेपः, विक्षेपः, प्रासः, समीरणम्, प्रथनम्, प्रपातनम्, प्रहरणम्, अस्र, किरत्, क्षिप, निवापिन्, तस्, कीर्णिः, क्षिपा, टेपनम्, आवपनम्, आक्षेपणम्, असनम्, उदीरणम्, प्रासनम्, डङ्गरः, क्षेपः; आवापनम्; वायदण्डः, वेमा, वेम, वापदण्डः, वाणदण्डः, सूत्रयन्त्रम्, आवापनम्, तन्त्रम्, तन्त्रयन्त्रम्, कृविः; वपनम्, वापः, सस्यावापः, आवापः, अध्यावापः, बीजोप्तिः, उप्तिः;