संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आशु

शीघ्र‚ जल्दी‚ तेज

quick, swift

विवरणम् : अश् धातु
शब्द-भेद : विशे.
वर्ग :

आशु

तेजी से

quickly

शब्द-भेद : क्रि.वि.
हिन्दी — अंग्रेजी

आशु — extempore (Adverb)

Monier–Williams

आशु — {āśú} mfn. (√1. {aś} i, 1), fast, quick, going quickly &c##({us}), m. Ved. the quick one, a horse##({us}, or {u}), m. n. rice ripening quickly in the rainy season##({u}), n. N. of a Sāman##({u}), ind. quickly, quick, immediately, directly &c. (cf. Gk. ?, ? ; Lat. {acu} in {acupedius}, [157, 3] {ôcissimus}: of the same origin may be the Lat. {aquila} and {accipiter}.)

इन्हें भी देखें : आशुकारिन्; आशुकोपिन्; आशुक्रिया; आशुक्लान्त; आशुग; आशुगतित्व; आशुगामिन्; आशुंग; आशुलिपिकः; अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः; आशुतोष; साक्षात्, आरात्, आशु, क्षिप्रम्, क्षिप्रात्, संनिपत्य, तरसा, मक्षू, मङ्क्षु, शश्वत्;

These Also : extempore; soapbox; stenographer; stenography; shorthand; extemporisation; extemporization; impressionable; improvisation; longhard; one who quickly satisfied;