आशु
शीघ्र‚ जल्दी‚ तेज
quick, swift
हिन्दी — अंग्रेजी
आशु — extempore (Adverb)
Monier–Williams
आशु — {āśú} mfn. (√1. {aś} i, 1), fast, quick, going quickly &c##({us}), m. Ved. the quick one, a horse##({us}, or {u}), m. n. rice ripening quickly in the rainy season##({u}), n. N. of a Sāman##({u}), ind. quickly, quick, immediately, directly &c. (cf. Gk. ?, ? ; Lat. {acu} in {acupedius}, [157, 3] {ôcissimus}: of the same origin may be the Lat. {aquila} and {accipiter}.)
इन्हें भी देखें :
आशुकारिन्;
आशुकोपिन्;
आशुक्रिया;
आशुक्लान्त;
आशुग;
आशुगतित्व;
आशुगामिन्;
आशुंग;
आशुलिपिकः;
अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः;
आशुतोष;
साक्षात्, आरात्, आशु, क्षिप्रम्, क्षिप्रात्, संनिपत्य, तरसा, मक्षू, मङ्क्षु, शश्वत्;
These Also :
extempore;
soapbox;
stenographer;
stenography;
shorthand;
extemporisation;
extemporization;
impressionable;
improvisation;
longhard;
one who quickly satisfied;