Monier–Williams
आसञ्जन — {ā-sañjana} n. the act of clinging to, being hooked on##adherence, fixing, fastening to##a handle, hook##attaching (an Anubandha to an affix)
आसञ्जन — {āsañjana} n. (accord. to some also {-āsajjana}) joining, union, connection, contact W
इन्हें भी देखें :
आसञ्जनवत्;
आसञ्जनम्, संसञ्जनम्, समासञ्जनम्, आश्लेषणम्, संश्लेषणम्, अनुबन्धनम्;
आसञ्जनम्;
धनस्यूतः;
कर्णयुक्त, आसञ्जनवत्;
संश्लिष्, संग्रथ्, सङ्ग्रथ्;
युज्, संयुज्, संधा, सन्धा, संसंज्, यु, संग्रन्थ्, सङ्ग्रन्थ्, संपृच्, सम्पृच्;
सञ्ज्;
संश्लिष्, संग्रन्थ्;