संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ईवा — यहूदीधर्मानुसारेण तथा ख्रीष्ट्रीयधर्मानुसारेण आदमस्य पत्नी तथा मानवजातेः जननी प्रथमा स्त्री वा।; "ईश्वरेण आदमस्य पर्शुकायाः ईवा उत्पादिता।" (noun)

इन्हें भी देखें : आदमः; तुईवाईनदी;

These Also : piper;