संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

उत्सर्जन — emission (Noun)

उत्सर्जन — excretion (Noun)

उत्सर्जन — light (Noun)

Monier–Williams

उत्सर्जन — {ut-sarjana} col. 3

उत्सर्जन — {ut-sarjana} mfn. expelling (the feces, said of one of the muscles of the anus) Bhpr##({am}), n. letting loose, abandoning, leaving KātyŚr##suspending (a Vedic lecture) Lāṭy. ĀśvGṛ. Kauś##(with {chandasām}) a ceremony connected with it Mn. iv, 96##gift, donation, oblation L

इन्हें भी देखें : उत्सर्जनप्रयोग; किरणस्फुरणम्, अंशुपातनम्, रश्मिविकिरणम्; मल, उत्सर्गः, उत्सर्जनम्; दानम्, उत्सर्जनम्, उपसत्तिः, उपसदः, अनुप्रदानम्, इज्यः, उत्सर्गः, अंहितिः, उपहारकम्, उपायनम्, अंहतिः; प्रणाली, प्रणालिका, कुल्या; अनुप्रदानम्, अंहितिः, अपवर्गः, अपसर्जनम्, इज्यः, उत्सर्गः, उत्सर्जनम्, उदात्तः, उपसत्तिः, उपसदः, दत्तम्, दादः, दानीयम्, दायः, नमस्, निर्यातनम्, निर्वपणम्, प्रदानम्, विलम्भः, विश्रणनम्, विहापितम्, स्पर्शनम्, अपवर्जनम्; स्फोटः;

These Also : expendable; emission; evapotranspiration; excretion; light; secondary electron emission;