हिन्दी — अंग्रेजी
उत्सर्जन — emission (Noun)
उत्सर्जन — excretion (Noun)
उत्सर्जन — light (Noun)
Monier–Williams
उत्सर्जन — {ut-sarjana} col. 3
उत्सर्जन — {ut-sarjana} mfn. expelling (the feces, said of one of the muscles of the anus) Bhpr##({am}), n. letting loose, abandoning, leaving KātyŚr##suspending (a Vedic lecture) Lāṭy. ĀśvGṛ. Kauś##(with {chandasām}) a ceremony connected with it Mn. iv, 96##gift, donation, oblation L
इन्हें भी देखें :
उत्सर्जनप्रयोग;
किरणस्फुरणम्, अंशुपातनम्, रश्मिविकिरणम्;
मल, उत्सर्गः, उत्सर्जनम्;
दानम्, उत्सर्जनम्, उपसत्तिः, उपसदः, अनुप्रदानम्, इज्यः, उत्सर्गः, अंहितिः, उपहारकम्, उपायनम्, अंहतिः;
प्रणाली, प्रणालिका, कुल्या;
अनुप्रदानम्, अंहितिः, अपवर्गः, अपसर्जनम्, इज्यः, उत्सर्गः, उत्सर्जनम्, उदात्तः, उपसत्तिः, उपसदः, दत्तम्, दादः, दानीयम्, दायः, नमस्, निर्यातनम्, निर्वपणम्, प्रदानम्, विलम्भः, विश्रणनम्, विहापितम्, स्पर्शनम्, अपवर्जनम्;
स्फोटः;
These Also :
expendable;
emission;
evapotranspiration;
excretion;
light;
secondary electron emission;