संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अरुष्कम्

घाव, फोड़ा

wound, sore

पर्यायः : स्फोटः
शब्द-भेद : संज्ञा, नपुं.
संस्कृत — हिन्दी

स्फोटः — अन्तःस्थितायाः उष्णतायाः वेगेन बहिः उत्सर्जनम्।; "स्फोटे विंशति जनाः मृताः।" (noun)

इन्हें भी देखें : विस्फोटः, स्फोटः; थ्रीमाइल-आईलैण्डक्षेत्रम्; बिन्दुप्रस्फोटः; फैसलाबादनगरम्; नागासाकीनगरम्; हिरोशिमानगरम्; स्फूर्जनम्, विदारणम्, विस्फोटः, स्फोटनम्; भारवाहक;