संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

उदात्त — chivalrous (Adjective)

उदात्त — lofty (Adjective)

उदात्त — sublime (Verb)

Monier–Williams

उदात्त — {ud-ātta} mfn. (for {ud-ā-datta}) lifted upraised, lofty, elevated, high R. BhP##arisen, come forth Prab##highly or acutely accented Pāṇ. Nir. RPrāt. APrāt. &c##high, great, illustrious##generous, gentle, bountiful##giving, a donor Daś. Sāh##haughty, pompous Rājat##dear, beloved L##({tara}, compar. more elevated, more acute)##m. the acute accent, a high or sharp tone RPrāt. APrāt. Pāṇ. &c##a gift, donation L##a kind of musical instrument##a large drum L##an ornament or figure of speech in rhetoric L##work, business L##({am}), n. pompous or showy speech Kāvyâd. Sāh. Pratāpar

इन्हें भी देखें : उदात्तता; उदात्तत्व; उदात्तमय; उदात्तराघव; उदात्तवत्; उदात्तश्रुति; उदात्तय; स्वरितः, स्वरितम्; दानशीलः, उदारः, दानवीरः, दानरतः, उदात्तः, दानशौडः, बहुप्रदः, उदारधीचेताः, महामनाः, उदारचरितः, सुभोजाः, महानुभावः, महात्यागी; उदात्तीकरणम्; अनुप्रदानम्, अंहितिः, अपवर्गः, अपसर्जनम्, इज्यः, उत्सर्गः, उत्सर्जनम्, उदात्तः, उपसत्तिः, उपसदः, दत्तम्, दादः, दानीयम्, दायः, नमस्, निर्यातनम्, निर्वपणम्, प्रदानम्, विलम्भः, विश्रणनम्, विहापितम्, स्पर्शनम्, अपवर्जनम्; आरम्भः, प्रक्रमः, उपक्रमः, अभ्यादानम्, उदात्तः;

These Also : ennoblement; sublimation; chivalrous; ennoble; lofty; sublime;