संस्कृत — हिन्दी
उन्मत्तः — राक्षसविशेषः।; "उन्मत्तः माल्यवतः पुत्रः आसीत्।" (noun)
इन्हें भी देखें :
अप्रमाद;
अभ्रान्त;
प्रलप्, प्रजल्प्;
उन्मत्त, प्रमत्त, प्रमद, मत्त, उन्मत्तक, उन्मदित, उत्कट, उद्युत, कुश, दृप्त, निर्दट, निर्दड, मदकल, मोमुघ, वातहत, वातुल, वातूल, सोन्माद, ह, सोन्माद, हतचित्त, हतचेतस्, हरिप्रिय;
कितवः, उन्मत्तः, धूर्तः, कनकाह्वयः, मातुलः, महनः, धत्तूरः, शठः, मातुलकः, श्यामः, शिवशेखरः, खर्ज्जूघ्नः, खलः, कण्टफलः, मोहनः, मत्तः, शैवः, धुस्तुरः, धुत्तुरः, धुस्तूरः, पुरीमोहः, कषायः;